B 116-12 Udyānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/12
Title: Udyānabhairavatantra
Dimensions: 32 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2404
Remarks:


Reel No. B 116-12 Inventory No. 79515

Title Udyānabhairavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Folios 6

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation udyānabhairava. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2404

Manuscript Features

Excerpts

Beginning

svasti ||

oṃ śrī mālādharanāthapādukebhyaḥ (!) ||     ||

sureśam amalaṃ śāntaṃ natvā śeṣa (!) jagaddhitam ||

śivajñānanidhīśānaṃ bhairavī paripṛcchati ||

jñānaniṣṭhapraśaktānāṃ brūhi puṃsāṃ hitāya ca ||

bhuktimu(2)ktiyujān deva jñānājñānataraṃ mahat ||

udyānabhairave taṃtre lakṣapādādhike mama ||

uddhṛtya taṃtrasadbhāvaṃ gopitaṃ na prakāśitam || (fol. 1v1–2)

End

tasyā (!) kāye praviṣṭas tu bhairavas tulyavikramaḥ ||

sādhakas tu mahāvīro dhyānaṃ kṛtvā samāhitaḥ ||

vāmāṃgaṃ bhedayitvā tu tato hyarghaṃ (11) pradāpayet ||

/// -ṣṭā tu tadā devī svayaṃ vaktraṃ prasārayet  ||

praviṣṭaḥ sādhakas tatra devyā (!) kāye yaśasvini ||

bhuñjate vividhān bhogān vidyeśvarapadānugān ||

aṇimādi guṇāt tasya saṃpravartanti sādhake (!) || (fol. 6r10–11)

Colophon

iti bhairavasrotasi maṃtrapīṭhe udyānabhairave vāgīśvarīpaṭalo navamaḥ ||     || ślokaḥ 26 || samāptam idaṃ mahājñānam udyānabhairavam ||     || (fol. 6r12)

Microfilm Details

Reel No. B 116/12

Date of Filming 07-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-07-2006

Bibliography