B 116-12 Udyānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/12
Title: Udyānabhairavatantra
Dimensions: 32 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2404
Remarks:
Reel No. B 116-12 Inventory No. 79515
Title Udyānabhairavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.0 x 12.5 cm
Folios 6
Lines per Folio 13
Foliation figures in the upper left-hand margin under the abbreviation udyānabhairava. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2404
Manuscript Features
Excerpts
Beginning
svasti ||
oṃ śrī mālādharanāthapādukebhyaḥ (!) || ||
sureśam amalaṃ śāntaṃ natvā śeṣa (!) jagaddhitam ||
śivajñānanidhīśānaṃ bhairavī paripṛcchati ||
jñānaniṣṭhapraśaktānāṃ brūhi puṃsāṃ hitāya ca ||
bhuktimu(2)ktiyujān deva jñānājñānataraṃ mahat ||
udyānabhairave taṃtre lakṣapādādhike mama ||
uddhṛtya taṃtrasadbhāvaṃ gopitaṃ na prakāśitam || (fol. 1v1–2)
End
tasyā (!) kāye praviṣṭas tu bhairavas tulyavikramaḥ ||
sādhakas tu mahāvīro dhyānaṃ kṛtvā samāhitaḥ ||
vāmāṃgaṃ bhedayitvā tu tato hyarghaṃ (11) pradāpayet ||
/// -ṣṭā tu tadā devī svayaṃ vaktraṃ prasārayet ||
praviṣṭaḥ sādhakas tatra devyā (!) kāye yaśasvini ||
bhuñjate vividhān bhogān vidyeśvarapadānugān ||
aṇimādi guṇāt tasya saṃpravartanti sādhake (!) || (fol. 6r10–11)
Colophon
iti bhairavasrotasi maṃtrapīṭhe udyānabhairave vāgīśvarīpaṭalo navamaḥ || || ślokaḥ 26 || samāptam idaṃ mahājñānam udyānabhairavam || || (fol. 6r12)
Microfilm Details
Reel No. B 116/12
Date of Filming 07-10-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 05-07-2006
Bibliography